A 409-5 Jyautiṣasaṅgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 409/5
Title: Jyautiṣasaṅgraha
Dimensions: 25.5 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1412
Remarks:
Reel No. A 409-5 Inventory No. 24920
Title Jyautiṣasaṃgraha
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.3 x 10.0 cm
Folios 9
Lines per Folio 10
Foliation figures in the upper left-hand and lower right-hand margins of the verso
Place of Deposit NAK
Accession No. 1/1412
Manuscript Features
Excerpts
Beginning
śrīgaṇapataye namaḥ || ||
tanustho ravis tuṃgayaṣṭiṃ vidhatte
manaḥ saṃtaped dāradāyādivargāt ||
tanuḥ pīḍyate vātapit (2) tena nityaṃ
sa vai paryyaṭan hāsavṛddhiṃ prayāti || ||
dhane yasya bhānuḥ sa bhāgyādhikaḥ syāc
catuṣpāt sukhaṃ sadvya(3)ṣe (!) svaṃ ca yāti ||
kuṭuṃve kalir jjāyate jāyayā pi
kriyā niṣphalā yāti lābhasya hetoḥ || (fol. 1v1–3)
End
bhaje śaṃkaraṃ viśvavaṃdyaṃ nitāṃtaṃ
sa(8)mudraṃ śrutīnāṃ dyusadvṛṃdabhūpaṃ ||
śrutau bāhumūle dvijihvendrahāraiḥ
śubhaiḥ śobhamānaṃ dviṣaṃ kilvi(9)ṣāṇāṃ || 2 ||
bhajāmi sthavīyā samādyaṃ maheśaṃ
guruṃ nirjjarāṇāṃ daviṣṭaṃ (!) vilālam ||
nidānaṃ (10) trilokyāḥ śudhāṃśoḥ sulekho
jvalaṃtī juṣāṇaṃ lalāṭapradeśe || 3 ||
nirākārarūpaṃ nirākā- (fol. 9v7–10)
=== Colophon === (fol.)
Microfilm Details
Reel No. A 409/5
Date of Filming 26-07-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 20-02-2006
Bibliography