A 409-5 Jyautiṣasaṅgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 409/5
Title: Jyautiṣasaṅgraha
Dimensions: 25.5 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1412
Remarks:


Reel No. A 409-5 Inventory No. 24920

Title Jyautiṣasaṃgraha

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.3 x 10.0 cm

Folios 9

Lines per Folio 10

Foliation figures in the upper left-hand and lower right-hand margins of the verso

Place of Deposit NAK

Accession No. 1/1412

Manuscript Features

Excerpts

Beginning

śrīgaṇapataye namaḥ || ||

tanustho ravis tuṃgayaṣṭiṃ vidhatte

manaḥ saṃtaped dāradāyādivargāt ||

tanuḥ pīḍyate vātapit (2) tena nityaṃ

sa vai paryyaṭan hāsavṛddhiṃ prayāti || ||

dhane yasya bhānuḥ sa bhāgyādhikaḥ syāc

catuṣpāt sukhaṃ sadvya(3)ṣe (!) svaṃ ca yāti ||

kuṭuṃve kalir jjāyate jāyayā pi

kriyā niṣphalā yāti lābhasya hetoḥ || (fol. 1v1–3)

End

bhaje śaṃkaraṃ viśvavaṃdyaṃ nitāṃtaṃ

sa(8)mudraṃ śrutīnāṃ dyusadvṛṃdabhūpaṃ ||

śrutau bāhumūle dvijihvendrahāraiḥ

śubhaiḥ śobhamānaṃ dviṣaṃ kilvi(9)ṣāṇāṃ || 2 ||

bhajāmi sthavīyā samādyaṃ maheśaṃ

guruṃ nirjjarāṇāṃ daviṣṭaṃ (!) vilālam ||

nidānaṃ (10) trilokyāḥ śudhāṃśoḥ sulekho

jvalaṃtī juṣāṇaṃ lalāṭapradeśe || 3 ||

nirākārarūpaṃ nirākā- (fol. 9v7–10)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 409/5

Date of Filming 26-07-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 20-02-2006

Bibliography